श्री शिव पञ्चकम् स्तोत्र | Sri Shiva Panchakam Stotram – Shiva Panchakam

भजन को शेयर जरूर करें-:
श्री शिव पञ्चकम् स्तोत्र (Sri Shiva Panchakam Stotram - Shiva Panchakam)

श्री शिव पञ्चकम् स्तोत्र (Sri Shiva Panchakam Stotram – Shiva Panchakam)

॥ शिवपञ्चाननस्तोत्रम् ॥
प्रालेयाचलमिन्दुकुन्दधवलं गोक्षीरफेनप्रभं,
भस्माभ्यङ्गमनङ्गदेहदहनज्वालावलीलोचनम् ।
विष्णुब्रह्ममरुद्गणार्चितपदं ऋग्वेदनादोदयं,
वन्देऽहं सकलं कलङ्करहितं स्थाणोर्मुखं पश्चिमम् ॥ 1॥

गौरं कुङ्कुमपङ्किलं सुतिलकं व्यापाण्डुकण्ठस्थलं,
भ्रूविक्षेपकटाक्षवीक्षणलसत्संसक्तकर्णोत्पलम् ।
स्निग्धं बिम्बफलाधरं प्रहसितं नीलालकालङ्कृतं,
वन्दे याजुषवेदघोषजनकं वक्त्रं हरस्योत्तरम् ॥ 2॥

संवर्ताग्नितटित्प्रतप्तकनकप्रस्पर्द्धितेजोमयं,
गम्भीरध्वनि सामवेदजनकं ताम्राधरं सुन्दरम् ।
अर्धेन्दुद्युतिभालपिङ्गलजटाभारप्रबद्धोरगं,
वन्दे सिद्धसुरासुरेन्द्रनमितं पूर्वं मुखं शूलिनः ॥ 3॥

कालाभ्रभ्रमराञ्जनद्युतिनिभं व्यावृत्तपिङ्गेक्षणं,
कर्णोद्भासितभोगिमस्तकमणि प्रोत्फुल्लदंष्ट्राङ्कुरम् ।
सर्पप्रोतकपालशुक्तिसकलव्याकीर्णसच्छेखरं,
वन्दे दक्षिणमीश्वरस्य वदनं चाथर्ववेदोदयम् ॥ 4॥

व्यक्ताव्यक्तनिरूपितं च परमं षट्त्रिंशतत्त्वाधिकं,
तस्मादुत्तरतत्वमक्षरमिति ध्येयं सदा योगिभिः ।
ओङ्कारदि समस्तमन्त्रजनकं सूक्ष्मातिसूक्ष्मं,
परं वन्दे पञ्चममीश्वरस्य वदनं खव्यापितेजोमयम् ॥ 5॥

एतानि पञ्च वदनानि महेश्वरस्य ये कीर्तयन्ति पुरुषाः सततं प्रदोषे ।
गच्छन्ति ते शिवपुरीं रुचिरैर्विमानैः क्रीडन्ति नन्दनवने सह लोकपालैः ॥
!! इति शिवपञ्चाननस्तोत्रं सम्पूर्णम् ॥

शिव जी के अन्य भजन (Shiv Bhajan Lyrics)
के दूल्हा कैलाश पर्वत वाला लिरिक्समेरे घर के आगे भोले नाथ तेरा मंदिर
इन आँखों में सूरत है तेरी लिरिक्सभोले दी बरात चली गज बज के
चल शिव की नगरिया होले लिरिक्सहोता ना कंट्रोल अब तो जिया लिरिक्स
भोले बाबा की निकली बारात हैआज भोलेनाथ की शादी है लिरिक्स
Shiv Bhajan Lyrics Video !

अन्य भजन के लिए लॉगिन करें – hindibhajanlyrics.in

भजन को शेयर जरूर करें-: