पंचमुखी हनुमान कवच मंत्र लिरिक्स | Panchmukhi Hanuman Kavach Lyrics in Hindi

भजन को शेयर जरूर करें-:

पंचमुखी हनुमान कवच मंत्र लिरिक्स (Panchmukhi Hanuman Kavach Lyrics in Hindi) -: पंचमुख विराट हनुमान देवता। ह्रीं बीजम्। श्रीं शक्ति:। क्रौ कीलकम्। क्रूं कवचम्। पंचमुखी हनुमान कवच मंत्र (Panchmukhi Hanuman Kavach Lyrics in Hindi), हनुमान जी का भजन, बजरंगबली भजन, Hanuman Ji Ka Bhajan, Bajrangbali Ka Bhajan !

Panchmukhi Hanuman Kavach Lyrics in Hindi, पंचमुखी हनुमान कवच मंत्र लिरिक्स
Panchmukhi Hanuman Kavach Lyrics

पंचमुखी हनुमान कवच मंत्र लिरिक्स (Panchmukhi Hanuman Kavach Lyrics in Hindi)

श्री गणेशाय नम:
ओम अस्य श्रीपंचमुख हनुम्त्कवचमंत्रस्य ब्रह्मा रूषि:।

गायत्री छंद्:
पंचमुख विराट हनुमान देवता। ह्रीं बीजम्।
श्रीं शक्ति:। क्रौ कीलकम्। क्रूं कवचम्।
क्रै अस्त्राय फ़ट्। इति दिग्बंध्:।

श्री गरूड उवाच्
अथ ध्यानं प्रवक्ष्यामि। श्रुणु सर्वांगसुंदर।
यत्कृतं देवदेवेन ध्यानं हनुमत्: प्रियम्।।१।।

पंचकक्त्रं महाभीमं त्रिपंचनयनैर्युतम्।
बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिध्दिदम्।।२।।

पूर्वतु वानरं वक्त्रं कोटिसूर्यसमप्रभम्।
दंष्ट्राकरालवदनं भ्रुकुटीकुटिलेक्षणम्।।३।।

अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम्।
अत्युग्रतेजोवपुष्पंभीषणम भयनाशनम्।।४।।

पश्चिमं गारुडं वक्त्रं वक्रतुण्डं महाबलम्।
सर्वनागप्रशमनं विषभूतादिकृन्तनम्।।५।।

उत्तरं सौकरं वक्त्रं कृष्णं दिप्तं नभोपमम्।
पातालसिंहवेतालज्वररोगादिकृन्तनम्।
ऊर्ध्वं हयाननं घोरं दानवान्तकरं परम्।
येन वक्त्रेण विप्रेन्द्र तारकाख्यमं महासुरम्।।७।।

जघानशरणं तस्यात्सर्वशत्रुहरं परम्।
ध्यात्वा पंचमुखं रुद्रं हनुमन्तं दयानिधिम्।।८।।

खड्गं त्रिशुलं खट्वांगं पाशमंकुशपर्वतम्।
मुष्टिं कौमोदकीं वृक्षं धारयन्तं कमण्डलुं।।९।।

भिन्दिपालं ज्ञानमुद्रा दशभिर्मुनिपुंगवम्।
एतान्यायुधजालानि धारयन्तं भजाम्यहम्।।१०।।

प्रेतासनोपविष्टं तं सर्वाभरण्भुषितम्।
दिव्यमाल्याम्बरधरं दिव्यगन्धानु लेपनम
सर्वाश्चर्यमयं देवं हनुमद्विश्वतोमुखम्।।११।।

पंचास्यमच्युतमनेकविचित्रवर्णवक्त्रं
शशांकशिखरं कपिराजवर्यम्।
पीताम्बरादिमुकुटै रूप शोभितांगं
पिंगाक्षमाद्यमनिशं मनसा स्मरामि।।१२।।

मर्कतेशं महोत्राहं सर्वशत्रुहरं परम्।
शत्रुं संहर मां रक्ष श्री मन्नपदमुध्दर।।१३।।

ॐ हरिमर्कट मर्केत मंत्रमिदं
परिलिख्यति लिख्यति वामतले।
यदि नश्यति नश्यति शत्रुकुलं
यदि मुंच्यति मुंच्यति वामलता।।१४।।

ॐ हरिमर्कटाय स्वाहा
ओम नमो भगवते पंचवदनाय पूर्वकपिमुखाय
सकलशत्रुसंहारकाय स्वाहा।

ॐ नमो भगवते
पंचवदनाय दक्षिणमुखाय करालवदनाय
नरसिंहाय सकलभूतप्रमथनाय स्वाया।

ॐ नमो भगवते पंचवदनाय पश्चिममुखाय
गरूडाननाय सकलविषहराय स्वाहा।

ॐ नमो भगवते पंचवदनाय उत्तरमुखाय
आदिवराहाय सकलसंपत्कराय स्वाहा।

ॐ नमो भगवते पंचवदनाय उर्ध्वमुखाय
हयग्रीवाय सकलजनवशकराय स्वाहा।

ॐ अस्य श्री पंचमुखहनुमन्मंत्रस्य श्रीरामचन्द्र ऋषिः अनुष्टुप्‌छन्दः, पंचमुखवीरहनुमान्‌ देवता, हनुमानिति बीजम्‌, वायुपुत्र इति शक्तिः, अंजनीसुत इति कीलकम्‌, श्रीरामदूतहनुमत्प्रसादसिद्धयर्थे जपे विनियोगः । इति ऋष्यादिकं विन्यस्य ।

ॐ अंजनीसुताय अंगुष्ठाभ्यां नमः ।
ॐ रुद्रमूर्तये तर्जनीभ्यां नमः ।
ॐ वायुपुत्राय मध्माभ्यां नमः ।
ॐ अग्निगर्भाय अनामिकाभ्यां नमः ।
ॐ रामदूताय कनिष्ठिकाभ्यां नमः ।
ॐ पंचमुखहनुमते करतलकरपृष्ठाभ्यां नमः ।
इति करन्यासः ।

ॐ अंजनीसुताय हृदयाय नमः ।
ॐ रुद्रमूर्तये शिरसे स्वाहा ।
ॐ वायुपुत्राय शिखायै वंषट् ।
ॐ अग्निगर्भाय कवचाय हुं ।
ॐ रामदूताय नेत्रत्रयाय वौषट् ।
ॐ पंचमुखहनुमते अस्राय फट् ।
पंचमुखहनुमते स्वाहा ।
इति दिग्बन्धः ।
!! पंचमुखी हनुमान कवच मंत्र लिरिक्स !!
!! Panchmukhi Hanuman Kavach Lyrics in Hindi !!

हनुमान जी के अन्य भजन लिरिक्स (Hanuman Bhajan Lyrics)
बजरंग बाला ने पवन के लाला नेहनुमान सा कोई भी बल दाता नहीं
आओ राम भक्त हनुमान हमारे घरनाचे वीर हनुमान माँ के मंदिर में
मेरी विनती सुनो हनुमान लिरिक्सभोला भाला तू अंजनी का लाला है
चुटकी बजाए हनुमान देखो लिरिक्समेरे बाबा तू मुझको लगा ले गले

अन्य भजन के लिए लॉगिन करें – hindibhajanlyrics.in

पंचमुखी हनुमान कवच मंत्र लिरिक्स (Panchmukhi Hanuman Kavach Lyrics in Hindi) -: पंचमुख विराट हनुमान देवता। ह्रीं बीजम्। श्रीं शक्ति:। क्रौ कीलकम्। क्रूं कवचम्। पंचमुखी हनुमान कवच मंत्र (Panchmukhi Hanuman Kavach Lyrics in Hindi), हनुमान जी का भजन, बजरंगबली भजन, Hanuman Ji Ka Bhajan, Bajrangbali Ka Bhajan !

भजन को शेयर जरूर करें-: